श्री गणेशाय नमः लोपामुद्रा उवाच कुम्भोद्भवदया सिन्धो श्रुतं हनुमंत: परम् ।
यंत्रमंत्रादिकं सर्वं त्वन्मुखोदीरितं मया ।।१।। दयां कुरु मयि प्राणनाथ वेदितुमुत्सहे ।
कवचं वायुपुत्रस्य एकादशखात्मन: ।।२।। इत्येवं वचनं श्रुत्वा प्रियाया: प्रश्रयान्वितम् ।
वक्तुं प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभु: ।।३।।
।। अगस्त उवाच ।।
नमस्कृत्वा रामदूतं हनुमन्तं महामतिम् ।
ब्रह्मप्रोक्तं तु कवचं श्रृणु सुन्दरि सादरात् ।।४।।
सनन्दनाय सुमहच्चतुराननभाषितम् ।
कवचं कामदं दिव्यं रक्षःकुलनिबर्हणम् ।।५।।
सर्वसंपत्प्रदं पुण्यं मर्त्यानां मधुरस्वरे ।
ॐ अस्य श्रीकवचस्यैकादशवक्त्रस्य धीमत: ।।६।।
हनुमत्कवचमंत्रस्य सनन्दन ऋषि: स्मृत: ।
प्रसन्नात्मा हनुमांश्च देवाताऽत्र प्रकीर्तितः ।।७।।
छन्दोऽनुष्टुप् समाख्यातं बीजं वायुसुतस्तथा ।
मुख्यात्र प्राण: शक्तिश्च विनियोग: प्रकर्तित: ।।८।।
सर्वकामार्थसिद्धयर्थ जप एवमुदीरयेत् । स्फ्रें बीजं शक्तिधृक् पातु शिरो मे पवनात्मज: ।
इति अङ्गुष्ठाभ्यां नमः ।।
क्रौं बीजात्मा नयनयोः पातु मां वानरेश्वर: ।।९।।
इति तर्जनीभ्यां नमः ।।
ॐ क्षं बीजरुपी कर्णौं मे सीताशोकविनाशन: ।
इति मध्यमाभ्यां नमः ।।
ॐ ग्लौं बीजवाच्यो नासां मे लक्ष्मणप्राणदायक: ।
इति अनामिकाभ्यां नमः ।।१०।।
ॐ वं बीजार्थश्च कण्ठं मे अक्षयक्षयकारक: ।
इति कनिष्ठिकाभ्यां नमः ।।
ॐ रां बीजवाच्यो हृदयं पातु मे कपिनायक: ।
इति करतलकरपृष्ठाभ्यां नमः ।।११।।
ॐ वं बीजकीर्तित: पातु बाहु मे चाञ्जनीसुत: । ॐ ह्रां बीजं राक्षसेन्द्रस्य दर्पहा पातु चोदरम् ।।१२।।
सौं बीजमयो मध्यं मे पातु लंकाविदाहाक: । ह्रीं बीजधरो गुह्यं मे पातु देवेन्द्रवन्दित: ।।१३।।
रं बीजात्मा सदा पातु चोरू वार्धिलङ्घन: । सुग्रीव सचिव: पातु जानुनी मे मनोजव: ।।१४।।
आपादमस्तकं पातु रामदुतो महाबल: । पुर्वे वानरवक्त्रो मां चाग्नेय्यां क्षत्रियान्तकृत् ।।१५।।
दक्षिणे नारसिंहस्तु नैऋत्यां गणनायक: । वारुण्यां दिशि मामव्यात्खवक्त्रो हरिश्वर: ।।१६।।
वायव्यां भैरवमुख: कौबर्यां पातु मां सदा । क्रोडास्य: पातु मां नित्यमीशान्यां रुद्ररूपधृक् ।।१७।।
रामस्तु पातु मां नित्यं सौम्यरुपी महाभुज : । एकादशमुखस्यैतद्दिव्यं वै कीर्तितं मया ।।१८।।
रक्षोघ्नं कामदं सौम्यं सर्वसम्पद्विधायकम् । पुत्रदं धनदं चोग्रं शत्रुसम्पत्तिमर्दनम् ।।१९।।
स्वर्गापवर्गदं दिव्यं चिन्तितार्थप्रदं शुभम् । एतत्कवचमज्ञात्वा मंत्रसिद्धिर्न जायते ।।२०।।
चत्वारिंशत्सहस्त्राणि पठेच्छुद्वात्मना नर: । एकवारं पठेन्नित्यं कवचं सिद्धिदं महत् ।।२१।।
द्विवारं वा त्रिवारं वा पठन्नायुष्यमाप्नुयात् । क्रमादेकादशादेवमावर्तनकृतात्सुधी: ।।२२।।
वर्षान्ते दर्शनं साक्षाल्लभते नात्र संशय: । यं यं चिन्तयते कामं तं तं प्राप्नोति पुरुष: ।।२३।।
ब्रह्मोदीरितमेतद्धि तवाग्रे कथितं महत् । इत्येवमुक्त्वा कवचं महर्षिस्तूष्णीं बभूवेन्दुमुखीं निरीक्ष्य । संहृष्टचित्ताऽपि तदा तदीयपादौ ननामातिमुदा स्वभर्तु: ।।२४।।
।। इत्यगस्त्यसंहितायामेकादशमुखहनुमत्कवचं...
Read moreThe temple is said to derived its name from Bamdeo Rishi a sage mentioned in hindu mythology as a contemporary of lord Rama. Bamdeo is said to have had his hermitage at the fort of a hill. There is one big and oldest Shivling is situated in the temple in the kho of Bambeshar Pahar.The temple is said to derived its name from Bamdeo Rishi a sage mentioned in hindu mythology as a contemporary of lord Rama. Bamdeo is said to have had his hermitage at the fort of a hill. There is one big and oldest Shivling is situated in the temple in the kho of...
Read moreA good spiritual place for everyone. At the entrance there are few stairs which lead you to the temple. There are several venders at the entrance from where you can purchase prasad which includes Ber-patra, Dhatura , various flowers and milk is also available. On the top there is a shiv temple and few more of other gods. There is also a Hanuman temple on the other side of this place. You have to travel a good distance to go there. Various good locations are also there for...
Read more